B 306-7 Kāvyaprakāśa

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 306/7
Title: Kāvyaprakāśa
Dimensions: 33.2 x 12.8 cm x 5 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Kāvya
Date:
Acc No.: NAK 4/662
Remarks:


Reel No. B 306-7 Inventory No. 32529

Title Kāvyaprakāśaṭīkā

Subject Sāhitya

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete

Size 33.2 x 12.8 cm

Folios 4

Lines per Folio 11–13

Foliation figures in the upper left-hand margin on verso under the abbreviatio kā.pra.ṭī. and lower right-hand margin on verso under the word rāmaḥ

Place of Deposit NAK

Accession No. 4/662

Manuscript Features

Available folios are 122–125

Excerpts

Beginning

[ṭīkāṃśa]

-jaheti yathā gaṃbhīro yathāṃrannanirbharo yathā ca nirmalacchāyaḥ tathā kiṃ vidhinā surasapānīyo jalanidhir na kṛtaḥ atreti ayaṃ ca saṃdehaḥ (2) samudraprakṛtā prakṛtattvapramāṇānaṃtaraṃ vodhyaḥ bahūnāṃ saṃkaram āha na tatheti samuccayavivakṣāyām iti (fol. 122r1–2)

[mūlāṃśa]

-udāºº jahaghiro jahara aṇaṇimmbharo jaha aṇiṃalacchāo tā kiṃ vihiṇā eso savera sapāṇi ojalaṇi hīnakao a(4)tra samudre prastute viśeṣaṇa sāmpād aprastutārthapratīteḥ kim asau samāsoktiḥ (fol. 122r3–4)

End

mūlāṃśa

pratyagramajjanavi(8)śeṣaviviktamūrttiḥ

kausuṃbharāgarucirasphurad aṃśukāṃtā

vibhrājasemakaraketanam arcayaṃtī

bālapravālaviṭapaprabhavālateva

atra latā vibhrājate (9) na tu vibhrājasa iti saṃbodhyamānaniṣṭhasya parabhāgasyāsaṃvodhyamānaviṣayamayo vyatyāsāt puruṣabhedaḥ (fol. 125v7–9)

[ṭīkāṃśa]

sphurad apsu kasyāṃ toyasyāḥ sphuradaṃ(13)śubhi (!) puṣpadhulibhiḥ kāṃtāviviktamūrttiḥ bālapravālo navakisalayaṃ yasya ekaṃ bhūto yo viṭapas tadutpattisthānam ity arthaḥ atra lateti avetanatvena (!) latāyāḥ saṃvodhyatvābhāvād iti bhāvaḥ (fol. 125v12–13)

Colophon

Microfilm Details

Reel No. B 306/7

Date of Filming 13-06-1972

Exposures 5

Used Copy Kathmandu

Type of Film positive

Catalogued by JU/MS

Date 08-07-2004

Bibliography