B 306-7 Kāvyaprakāśa
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: B 306/7
Title: Kāvyaprakāśa
Dimensions: 33.2 x 12.8 cm x 5 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Kāvya
Date:
Acc No.: NAK 4/662
Remarks:
Reel No. B 306-7 Inventory No. 32529
Title Kāvyaprakāśaṭīkā
Subject Sāhitya
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State incomplete
Size 33.2 x 12.8 cm
Folios 4
Lines per Folio 11–13
Foliation figures in the upper left-hand margin on verso under the abbreviatio kā.pra.ṭī. and lower right-hand margin on verso under the word rāmaḥ
Place of Deposit NAK
Accession No. 4/662
Manuscript Features
Available folios are 122–125
Excerpts
Beginning
[ṭīkāṃśa]
-jaheti yathā gaṃbhīro yathāṃrannanirbharo yathā ca nirmalacchāyaḥ tathā kiṃ vidhinā surasapānīyo jalanidhir na kṛtaḥ atreti ayaṃ ca saṃdehaḥ (2) samudraprakṛtā prakṛtattvapramāṇānaṃtaraṃ vodhyaḥ bahūnāṃ saṃkaram āha na tatheti samuccayavivakṣāyām iti (fol. 122r1–2)
[mūlāṃśa]
-udāºº jahaghiro jahara aṇaṇimmbharo jaha aṇiṃalacchāo tā kiṃ vihiṇā eso savera sapāṇi ojalaṇi hīnakao a(4)tra samudre prastute viśeṣaṇa sāmpād aprastutārthapratīteḥ kim asau samāsoktiḥ (fol. 122r3–4)
End
mūlāṃśa
pratyagramajjanavi(8)śeṣaviviktamūrttiḥ
kausuṃbharāgarucirasphurad aṃśukāṃtā
vibhrājasemakaraketanam arcayaṃtī
bālapravālaviṭapaprabhavālateva
atra latā vibhrājate (9) na tu vibhrājasa iti saṃbodhyamānaniṣṭhasya parabhāgasyāsaṃvodhyamānaviṣayamayo vyatyāsāt puruṣabhedaḥ (fol. 125v7–9)
[ṭīkāṃśa]
sphurad apsu kasyāṃ toyasyāḥ sphuradaṃ(13)śubhi (!) puṣpadhulibhiḥ kāṃtāviviktamūrttiḥ bālapravālo navakisalayaṃ yasya ekaṃ bhūto yo viṭapas tadutpattisthānam ity arthaḥ atra lateti avetanatvena (!) latāyāḥ saṃvodhyatvābhāvād iti bhāvaḥ (fol. 125v12–13)
Colophon
Microfilm Details
Reel No. B 306/7
Date of Filming 13-06-1972
Exposures 5
Used Copy Kathmandu
Type of Film positive
Catalogued by JU/MS
Date 08-07-2004
Bibliography